Declension table of ?vaiḍūryamaya

Deva

MasculineSingularDualPlural
Nominativevaiḍūryamayaḥ vaiḍūryamayau vaiḍūryamayāḥ
Vocativevaiḍūryamaya vaiḍūryamayau vaiḍūryamayāḥ
Accusativevaiḍūryamayam vaiḍūryamayau vaiḍūryamayān
Instrumentalvaiḍūryamayeṇa vaiḍūryamayābhyām vaiḍūryamayaiḥ vaiḍūryamayebhiḥ
Dativevaiḍūryamayāya vaiḍūryamayābhyām vaiḍūryamayebhyaḥ
Ablativevaiḍūryamayāt vaiḍūryamayābhyām vaiḍūryamayebhyaḥ
Genitivevaiḍūryamayasya vaiḍūryamayayoḥ vaiḍūryamayāṇām
Locativevaiḍūryamaye vaiḍūryamayayoḥ vaiḍūryamayeṣu

Compound vaiḍūryamaya -

Adverb -vaiḍūryamayam -vaiḍūryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria