Declension table of ?vaiḍūryamaṇivatā

Deva

FeminineSingularDualPlural
Nominativevaiḍūryamaṇivatā vaiḍūryamaṇivate vaiḍūryamaṇivatāḥ
Vocativevaiḍūryamaṇivate vaiḍūryamaṇivate vaiḍūryamaṇivatāḥ
Accusativevaiḍūryamaṇivatām vaiḍūryamaṇivate vaiḍūryamaṇivatāḥ
Instrumentalvaiḍūryamaṇivatayā vaiḍūryamaṇivatābhyām vaiḍūryamaṇivatābhiḥ
Dativevaiḍūryamaṇivatāyai vaiḍūryamaṇivatābhyām vaiḍūryamaṇivatābhyaḥ
Ablativevaiḍūryamaṇivatāyāḥ vaiḍūryamaṇivatābhyām vaiḍūryamaṇivatābhyaḥ
Genitivevaiḍūryamaṇivatāyāḥ vaiḍūryamaṇivatayoḥ vaiḍūryamaṇivatānām
Locativevaiḍūryamaṇivatāyām vaiḍūryamaṇivatayoḥ vaiḍūryamaṇivatāsu

Adverb -vaiḍūryamaṇivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria