Declension table of ?vaiḍūryamaṇivat

Deva

MasculineSingularDualPlural
Nominativevaiḍūryamaṇivān vaiḍūryamaṇivantau vaiḍūryamaṇivantaḥ
Vocativevaiḍūryamaṇivan vaiḍūryamaṇivantau vaiḍūryamaṇivantaḥ
Accusativevaiḍūryamaṇivantam vaiḍūryamaṇivantau vaiḍūryamaṇivataḥ
Instrumentalvaiḍūryamaṇivatā vaiḍūryamaṇivadbhyām vaiḍūryamaṇivadbhiḥ
Dativevaiḍūryamaṇivate vaiḍūryamaṇivadbhyām vaiḍūryamaṇivadbhyaḥ
Ablativevaiḍūryamaṇivataḥ vaiḍūryamaṇivadbhyām vaiḍūryamaṇivadbhyaḥ
Genitivevaiḍūryamaṇivataḥ vaiḍūryamaṇivatoḥ vaiḍūryamaṇivatām
Locativevaiḍūryamaṇivati vaiḍūryamaṇivatoḥ vaiḍūryamaṇivatsu

Compound vaiḍūryamaṇivat -

Adverb -vaiḍūryamaṇivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria