Declension table of ?vaiḍūryamaṇi

Deva

MasculineSingularDualPlural
Nominativevaiḍūryamaṇiḥ vaiḍūryamaṇī vaiḍūryamaṇayaḥ
Vocativevaiḍūryamaṇe vaiḍūryamaṇī vaiḍūryamaṇayaḥ
Accusativevaiḍūryamaṇim vaiḍūryamaṇī vaiḍūryamaṇīn
Instrumentalvaiḍūryamaṇinā vaiḍūryamaṇibhyām vaiḍūryamaṇibhiḥ
Dativevaiḍūryamaṇaye vaiḍūryamaṇibhyām vaiḍūryamaṇibhyaḥ
Ablativevaiḍūryamaṇeḥ vaiḍūryamaṇibhyām vaiḍūryamaṇibhyaḥ
Genitivevaiḍūryamaṇeḥ vaiḍūryamaṇyoḥ vaiḍūryamaṇīnām
Locativevaiḍūryamaṇau vaiḍūryamaṇyoḥ vaiḍūryamaṇiṣu

Compound vaiḍūryamaṇi -

Adverb -vaiḍūryamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria