Declension table of ?vaiḍūryakānti

Deva

MasculineSingularDualPlural
Nominativevaiḍūryakāntiḥ vaiḍūryakāntī vaiḍūryakāntayaḥ
Vocativevaiḍūryakānte vaiḍūryakāntī vaiḍūryakāntayaḥ
Accusativevaiḍūryakāntim vaiḍūryakāntī vaiḍūryakāntīn
Instrumentalvaiḍūryakāntinā vaiḍūryakāntibhyām vaiḍūryakāntibhiḥ
Dativevaiḍūryakāntaye vaiḍūryakāntibhyām vaiḍūryakāntibhyaḥ
Ablativevaiḍūryakānteḥ vaiḍūryakāntibhyām vaiḍūryakāntibhyaḥ
Genitivevaiḍūryakānteḥ vaiḍūryakāntyoḥ vaiḍūryakāntīnām
Locativevaiḍūryakāntau vaiḍūryakāntyoḥ vaiḍūryakāntiṣu

Compound vaiḍūryakānti -

Adverb -vaiḍūryakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria