Declension table of vaiḍūrya

Deva

NeuterSingularDualPlural
Nominativevaiḍūryam vaiḍūrye vaiḍūryāṇi
Vocativevaiḍūrya vaiḍūrye vaiḍūryāṇi
Accusativevaiḍūryam vaiḍūrye vaiḍūryāṇi
Instrumentalvaiḍūryeṇa vaiḍūryābhyām vaiḍūryaiḥ
Dativevaiḍūryāya vaiḍūryābhyām vaiḍūryebhyaḥ
Ablativevaiḍūryāt vaiḍūryābhyām vaiḍūryebhyaḥ
Genitivevaiḍūryasya vaiḍūryayoḥ vaiḍūryāṇām
Locativevaiḍūrye vaiḍūryayoḥ vaiḍūryeṣu

Compound vaiḍūrya -

Adverb -vaiḍūryam -vaiḍūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria