Declension table of ?vahyeśaya

Deva

NeuterSingularDualPlural
Nominativevahyeśayam vahyeśaye vahyeśayāni
Vocativevahyeśaya vahyeśaye vahyeśayāni
Accusativevahyeśayam vahyeśaye vahyeśayāni
Instrumentalvahyeśayena vahyeśayābhyām vahyeśayaiḥ
Dativevahyeśayāya vahyeśayābhyām vahyeśayebhyaḥ
Ablativevahyeśayāt vahyeśayābhyām vahyeśayebhyaḥ
Genitivevahyeśayasya vahyeśayayoḥ vahyeśayānām
Locativevahyeśaye vahyeśayayoḥ vahyeśayeṣu

Compound vahyeśaya -

Adverb -vahyeśayam -vahyeśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria