Declension table of ?vahyaka

Deva

MasculineSingularDualPlural
Nominativevahyakaḥ vahyakau vahyakāḥ
Vocativevahyaka vahyakau vahyakāḥ
Accusativevahyakam vahyakau vahyakān
Instrumentalvahyakena vahyakābhyām vahyakaiḥ vahyakebhiḥ
Dativevahyakāya vahyakābhyām vahyakebhyaḥ
Ablativevahyakāt vahyakābhyām vahyakebhyaḥ
Genitivevahyakasya vahyakayoḥ vahyakānām
Locativevahyake vahyakayoḥ vahyakeṣu

Compound vahyaka -

Adverb -vahyakam -vahyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria