Declension table of ?vahniśuddhā

Deva

FeminineSingularDualPlural
Nominativevahniśuddhā vahniśuddhe vahniśuddhāḥ
Vocativevahniśuddhe vahniśuddhe vahniśuddhāḥ
Accusativevahniśuddhām vahniśuddhe vahniśuddhāḥ
Instrumentalvahniśuddhayā vahniśuddhābhyām vahniśuddhābhiḥ
Dativevahniśuddhāyai vahniśuddhābhyām vahniśuddhābhyaḥ
Ablativevahniśuddhāyāḥ vahniśuddhābhyām vahniśuddhābhyaḥ
Genitivevahniśuddhāyāḥ vahniśuddhayoḥ vahniśuddhānām
Locativevahniśuddhāyām vahniśuddhayoḥ vahniśuddhāsu

Adverb -vahniśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria