Declension table of ?vahniśikhā

Deva

FeminineSingularDualPlural
Nominativevahniśikhā vahniśikhe vahniśikhāḥ
Vocativevahniśikhe vahniśikhe vahniśikhāḥ
Accusativevahniśikhām vahniśikhe vahniśikhāḥ
Instrumentalvahniśikhayā vahniśikhābhyām vahniśikhābhiḥ
Dativevahniśikhāyai vahniśikhābhyām vahniśikhābhyaḥ
Ablativevahniśikhāyāḥ vahniśikhābhyām vahniśikhābhyaḥ
Genitivevahniśikhāyāḥ vahniśikhayoḥ vahniśikhānām
Locativevahniśikhāyām vahniśikhayoḥ vahniśikhāsu

Adverb -vahniśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria