Declension table of ?vahniveśa

Deva

MasculineSingularDualPlural
Nominativevahniveśaḥ vahniveśau vahniveśāḥ
Vocativevahniveśa vahniveśau vahniveśāḥ
Accusativevahniveśam vahniveśau vahniveśān
Instrumentalvahniveśena vahniveśābhyām vahniveśaiḥ vahniveśebhiḥ
Dativevahniveśāya vahniveśābhyām vahniveśebhyaḥ
Ablativevahniveśāt vahniveśābhyām vahniveśebhyaḥ
Genitivevahniveśasya vahniveśayoḥ vahniveśānām
Locativevahniveśe vahniveśayoḥ vahniveśeṣu

Compound vahniveśa -

Adverb -vahniveśam -vahniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria