Declension table of ?vahnivat

Deva

NeuterSingularDualPlural
Nominativevahnivat vahnivantī vahnivatī vahnivanti
Vocativevahnivat vahnivantī vahnivatī vahnivanti
Accusativevahnivat vahnivantī vahnivatī vahnivanti
Instrumentalvahnivatā vahnivadbhyām vahnivadbhiḥ
Dativevahnivate vahnivadbhyām vahnivadbhyaḥ
Ablativevahnivataḥ vahnivadbhyām vahnivadbhyaḥ
Genitivevahnivataḥ vahnivatoḥ vahnivatām
Locativevahnivati vahnivatoḥ vahnivatsu

Adverb -vahnivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria