Declension table of ?vahnivat

Deva

MasculineSingularDualPlural
Nominativevahnivān vahnivantau vahnivantaḥ
Vocativevahnivan vahnivantau vahnivantaḥ
Accusativevahnivantam vahnivantau vahnivataḥ
Instrumentalvahnivatā vahnivadbhyām vahnivadbhiḥ
Dativevahnivate vahnivadbhyām vahnivadbhyaḥ
Ablativevahnivataḥ vahnivadbhyām vahnivadbhyaḥ
Genitivevahnivataḥ vahnivatoḥ vahnivatām
Locativevahnivati vahnivatoḥ vahnivatsu

Compound vahnivat -

Adverb -vahnivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria