Declension table of ?vahnivallabha

Deva

MasculineSingularDualPlural
Nominativevahnivallabhaḥ vahnivallabhau vahnivallabhāḥ
Vocativevahnivallabha vahnivallabhau vahnivallabhāḥ
Accusativevahnivallabham vahnivallabhau vahnivallabhān
Instrumentalvahnivallabhena vahnivallabhābhyām vahnivallabhaiḥ vahnivallabhebhiḥ
Dativevahnivallabhāya vahnivallabhābhyām vahnivallabhebhyaḥ
Ablativevahnivallabhāt vahnivallabhābhyām vahnivallabhebhyaḥ
Genitivevahnivallabhasya vahnivallabhayoḥ vahnivallabhānām
Locativevahnivallabhe vahnivallabhayoḥ vahnivallabheṣu

Compound vahnivallabha -

Adverb -vahnivallabham -vahnivallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria