Declension table of ?vahnitama

Deva

NeuterSingularDualPlural
Nominativevahnitamam vahnitame vahnitamāni
Vocativevahnitama vahnitame vahnitamāni
Accusativevahnitamam vahnitame vahnitamāni
Instrumentalvahnitamena vahnitamābhyām vahnitamaiḥ
Dativevahnitamāya vahnitamābhyām vahnitamebhyaḥ
Ablativevahnitamāt vahnitamābhyām vahnitamebhyaḥ
Genitivevahnitamasya vahnitamayoḥ vahnitamānām
Locativevahnitame vahnitamayoḥ vahnitameṣu

Compound vahnitama -

Adverb -vahnitamam -vahnitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria