Declension table of ?vahnisaṃskāra

Deva

MasculineSingularDualPlural
Nominativevahnisaṃskāraḥ vahnisaṃskārau vahnisaṃskārāḥ
Vocativevahnisaṃskāra vahnisaṃskārau vahnisaṃskārāḥ
Accusativevahnisaṃskāram vahnisaṃskārau vahnisaṃskārān
Instrumentalvahnisaṃskāreṇa vahnisaṃskārābhyām vahnisaṃskāraiḥ vahnisaṃskārebhiḥ
Dativevahnisaṃskārāya vahnisaṃskārābhyām vahnisaṃskārebhyaḥ
Ablativevahnisaṃskārāt vahnisaṃskārābhyām vahnisaṃskārebhyaḥ
Genitivevahnisaṃskārasya vahnisaṃskārayoḥ vahnisaṃskārāṇām
Locativevahnisaṃskāre vahnisaṃskārayoḥ vahnisaṃskāreṣu

Compound vahnisaṃskāra -

Adverb -vahnisaṃskāram -vahnisaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria