Declension table of vahnipurāṇa

Deva

NeuterSingularDualPlural
Nominativevahnipurāṇam vahnipurāṇe vahnipurāṇāni
Vocativevahnipurāṇa vahnipurāṇe vahnipurāṇāni
Accusativevahnipurāṇam vahnipurāṇe vahnipurāṇāni
Instrumentalvahnipurāṇena vahnipurāṇābhyām vahnipurāṇaiḥ
Dativevahnipurāṇāya vahnipurāṇābhyām vahnipurāṇebhyaḥ
Ablativevahnipurāṇāt vahnipurāṇābhyām vahnipurāṇebhyaḥ
Genitivevahnipurāṇasya vahnipurāṇayoḥ vahnipurāṇānām
Locativevahnipurāṇe vahnipurāṇayoḥ vahnipurāṇeṣu

Compound vahnipurāṇa -

Adverb -vahnipurāṇam -vahnipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria