Declension table of ?vahnipuṣpī

Deva

FeminineSingularDualPlural
Nominativevahnipuṣpī vahnipuṣpyau vahnipuṣpyaḥ
Vocativevahnipuṣpi vahnipuṣpyau vahnipuṣpyaḥ
Accusativevahnipuṣpīm vahnipuṣpyau vahnipuṣpīḥ
Instrumentalvahnipuṣpyā vahnipuṣpībhyām vahnipuṣpībhiḥ
Dativevahnipuṣpyai vahnipuṣpībhyām vahnipuṣpībhyaḥ
Ablativevahnipuṣpyāḥ vahnipuṣpībhyām vahnipuṣpībhyaḥ
Genitivevahnipuṣpyāḥ vahnipuṣpyoḥ vahnipuṣpīṇām
Locativevahnipuṣpyām vahnipuṣpyoḥ vahnipuṣpīṣu

Compound vahnipuṣpi - vahnipuṣpī -

Adverb -vahnipuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria