Declension table of ?vahnināśana

Deva

MasculineSingularDualPlural
Nominativevahnināśanaḥ vahnināśanau vahnināśanāḥ
Vocativevahnināśana vahnināśanau vahnināśanāḥ
Accusativevahnināśanam vahnināśanau vahnināśanān
Instrumentalvahnināśanena vahnināśanābhyām vahnināśanaiḥ vahnināśanebhiḥ
Dativevahnināśanāya vahnināśanābhyām vahnināśanebhyaḥ
Ablativevahnināśanāt vahnināśanābhyām vahnināśanebhyaḥ
Genitivevahnināśanasya vahnināśanayoḥ vahnināśanānām
Locativevahnināśane vahnināśanayoḥ vahnināśaneṣu

Compound vahnināśana -

Adverb -vahnināśanam -vahnināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria