Declension table of ?vahnināman

Deva

MasculineSingularDualPlural
Nominativevahnināmā vahnināmānau vahnināmānaḥ
Vocativevahnināman vahnināmānau vahnināmānaḥ
Accusativevahnināmānam vahnināmānau vahnināmnaḥ
Instrumentalvahnināmnā vahnināmabhyām vahnināmabhiḥ
Dativevahnināmne vahnināmabhyām vahnināmabhyaḥ
Ablativevahnināmnaḥ vahnināmabhyām vahnināmabhyaḥ
Genitivevahnināmnaḥ vahnināmnoḥ vahnināmnām
Locativevahnināmni vahnināmani vahnināmnoḥ vahnināmasu

Compound vahnināma -

Adverb -vahnināmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria