Declension table of ?vahnimayī

Deva

FeminineSingularDualPlural
Nominativevahnimayī vahnimayyau vahnimayyaḥ
Vocativevahnimayi vahnimayyau vahnimayyaḥ
Accusativevahnimayīm vahnimayyau vahnimayīḥ
Instrumentalvahnimayyā vahnimayībhyām vahnimayībhiḥ
Dativevahnimayyai vahnimayībhyām vahnimayībhyaḥ
Ablativevahnimayyāḥ vahnimayībhyām vahnimayībhyaḥ
Genitivevahnimayyāḥ vahnimayyoḥ vahnimayīnām
Locativevahnimayyām vahnimayyoḥ vahnimayīṣu

Compound vahnimayi - vahnimayī -

Adverb -vahnimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria