Declension table of vahnimat

Deva

MasculineSingularDualPlural
Nominativevahnimān vahnimantau vahnimantaḥ
Vocativevahniman vahnimantau vahnimantaḥ
Accusativevahnimantam vahnimantau vahnimataḥ
Instrumentalvahnimatā vahnimadbhyām vahnimadbhiḥ
Dativevahnimate vahnimadbhyām vahnimadbhyaḥ
Ablativevahnimataḥ vahnimadbhyām vahnimadbhyaḥ
Genitivevahnimataḥ vahnimatoḥ vahnimatām
Locativevahnimati vahnimatoḥ vahnimatsu

Compound vahnimat -

Adverb -vahnimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria