Declension table of ?vahnimāraka

Deva

NeuterSingularDualPlural
Nominativevahnimārakam vahnimārake vahnimārakāṇi
Vocativevahnimāraka vahnimārake vahnimārakāṇi
Accusativevahnimārakam vahnimārake vahnimārakāṇi
Instrumentalvahnimārakeṇa vahnimārakābhyām vahnimārakaiḥ
Dativevahnimārakāya vahnimārakābhyām vahnimārakebhyaḥ
Ablativevahnimārakāt vahnimārakābhyām vahnimārakebhyaḥ
Genitivevahnimārakasya vahnimārakayoḥ vahnimārakāṇām
Locativevahnimārake vahnimārakayoḥ vahnimārakeṣu

Compound vahnimāraka -

Adverb -vahnimārakam -vahnimārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria