Declension table of ?vahnikara

Deva

NeuterSingularDualPlural
Nominativevahnikaram vahnikare vahnikarāṇi
Vocativevahnikara vahnikare vahnikarāṇi
Accusativevahnikaram vahnikare vahnikarāṇi
Instrumentalvahnikareṇa vahnikarābhyām vahnikaraiḥ
Dativevahnikarāya vahnikarābhyām vahnikarebhyaḥ
Ablativevahnikarāt vahnikarābhyām vahnikarebhyaḥ
Genitivevahnikarasya vahnikarayoḥ vahnikarāṇām
Locativevahnikare vahnikarayoḥ vahnikareṣu

Compound vahnikara -

Adverb -vahnikaram -vahnikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria