Declension table of ?vahnikāṣṭha

Deva

NeuterSingularDualPlural
Nominativevahnikāṣṭham vahnikāṣṭhe vahnikāṣṭhāni
Vocativevahnikāṣṭha vahnikāṣṭhe vahnikāṣṭhāni
Accusativevahnikāṣṭham vahnikāṣṭhe vahnikāṣṭhāni
Instrumentalvahnikāṣṭhena vahnikāṣṭhābhyām vahnikāṣṭhaiḥ
Dativevahnikāṣṭhāya vahnikāṣṭhābhyām vahnikāṣṭhebhyaḥ
Ablativevahnikāṣṭhāt vahnikāṣṭhābhyām vahnikāṣṭhebhyaḥ
Genitivevahnikāṣṭhasya vahnikāṣṭhayoḥ vahnikāṣṭhānām
Locativevahnikāṣṭhe vahnikāṣṭhayoḥ vahnikāṣṭheṣu

Compound vahnikāṣṭha -

Adverb -vahnikāṣṭham -vahnikāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria