Declension table of ?vahnikṛt

Deva

MasculineSingularDualPlural
Nominativevahnikṛt vahnikṛtau vahnikṛtaḥ
Vocativevahnikṛt vahnikṛtau vahnikṛtaḥ
Accusativevahnikṛtam vahnikṛtau vahnikṛtaḥ
Instrumentalvahnikṛtā vahnikṛdbhyām vahnikṛdbhiḥ
Dativevahnikṛte vahnikṛdbhyām vahnikṛdbhyaḥ
Ablativevahnikṛtaḥ vahnikṛdbhyām vahnikṛdbhyaḥ
Genitivevahnikṛtaḥ vahnikṛtoḥ vahnikṛtām
Locativevahnikṛti vahnikṛtoḥ vahnikṛtsu

Compound vahnikṛt -

Adverb -vahnikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria