Declension table of ?vahnijvālā

Deva

FeminineSingularDualPlural
Nominativevahnijvālā vahnijvāle vahnijvālāḥ
Vocativevahnijvāle vahnijvāle vahnijvālāḥ
Accusativevahnijvālām vahnijvāle vahnijvālāḥ
Instrumentalvahnijvālayā vahnijvālābhyām vahnijvālābhiḥ
Dativevahnijvālāyai vahnijvālābhyām vahnijvālābhyaḥ
Ablativevahnijvālāyāḥ vahnijvālābhyām vahnijvālābhyaḥ
Genitivevahnijvālāyāḥ vahnijvālayoḥ vahnijvālānām
Locativevahnijvālāyām vahnijvālayoḥ vahnijvālāsu

Adverb -vahnijvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria