Declension table of ?vahnijvāla

Deva

MasculineSingularDualPlural
Nominativevahnijvālaḥ vahnijvālau vahnijvālāḥ
Vocativevahnijvāla vahnijvālau vahnijvālāḥ
Accusativevahnijvālam vahnijvālau vahnijvālān
Instrumentalvahnijvālena vahnijvālābhyām vahnijvālaiḥ vahnijvālebhiḥ
Dativevahnijvālāya vahnijvālābhyām vahnijvālebhyaḥ
Ablativevahnijvālāt vahnijvālābhyām vahnijvālebhyaḥ
Genitivevahnijvālasya vahnijvālayoḥ vahnijvālānām
Locativevahnijvāle vahnijvālayoḥ vahnijvāleṣu

Compound vahnijvāla -

Adverb -vahnijvālam -vahnijvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria