Declension table of ?vahnigandha

Deva

MasculineSingularDualPlural
Nominativevahnigandhaḥ vahnigandhau vahnigandhāḥ
Vocativevahnigandha vahnigandhau vahnigandhāḥ
Accusativevahnigandham vahnigandhau vahnigandhān
Instrumentalvahnigandhena vahnigandhābhyām vahnigandhaiḥ vahnigandhebhiḥ
Dativevahnigandhāya vahnigandhābhyām vahnigandhebhyaḥ
Ablativevahnigandhāt vahnigandhābhyām vahnigandhebhyaḥ
Genitivevahnigandhasya vahnigandhayoḥ vahnigandhānām
Locativevahnigandhe vahnigandhayoḥ vahnigandheṣu

Compound vahnigandha -

Adverb -vahnigandham -vahnigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria