Declension table of ?vahnidhauta

Deva

NeuterSingularDualPlural
Nominativevahnidhautam vahnidhaute vahnidhautāni
Vocativevahnidhauta vahnidhaute vahnidhautāni
Accusativevahnidhautam vahnidhaute vahnidhautāni
Instrumentalvahnidhautena vahnidhautābhyām vahnidhautaiḥ
Dativevahnidhautāya vahnidhautābhyām vahnidhautebhyaḥ
Ablativevahnidhautāt vahnidhautābhyām vahnidhautebhyaḥ
Genitivevahnidhautasya vahnidhautayoḥ vahnidhautānām
Locativevahnidhaute vahnidhautayoḥ vahnidhauteṣu

Compound vahnidhauta -

Adverb -vahnidhautam -vahnidhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria