Declension table of ?vahnidamanī

Deva

FeminineSingularDualPlural
Nominativevahnidamanī vahnidamanyau vahnidamanyaḥ
Vocativevahnidamani vahnidamanyau vahnidamanyaḥ
Accusativevahnidamanīm vahnidamanyau vahnidamanīḥ
Instrumentalvahnidamanyā vahnidamanībhyām vahnidamanībhiḥ
Dativevahnidamanyai vahnidamanībhyām vahnidamanībhyaḥ
Ablativevahnidamanyāḥ vahnidamanībhyām vahnidamanībhyaḥ
Genitivevahnidamanyāḥ vahnidamanyoḥ vahnidamanīnām
Locativevahnidamanyām vahnidamanyoḥ vahnidamanīṣu

Compound vahnidamani - vahnidamanī -

Adverb -vahnidamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria