Declension table of ?vahnidagdhā

Deva

FeminineSingularDualPlural
Nominativevahnidagdhā vahnidagdhe vahnidagdhāḥ
Vocativevahnidagdhe vahnidagdhe vahnidagdhāḥ
Accusativevahnidagdhām vahnidagdhe vahnidagdhāḥ
Instrumentalvahnidagdhayā vahnidagdhābhyām vahnidagdhābhiḥ
Dativevahnidagdhāyai vahnidagdhābhyām vahnidagdhābhyaḥ
Ablativevahnidagdhāyāḥ vahnidagdhābhyām vahnidagdhābhyaḥ
Genitivevahnidagdhāyāḥ vahnidagdhayoḥ vahnidagdhānām
Locativevahnidagdhāyām vahnidagdhayoḥ vahnidagdhāsu

Adverb -vahnidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria