Declension table of ?vahnidagdha

Deva

MasculineSingularDualPlural
Nominativevahnidagdhaḥ vahnidagdhau vahnidagdhāḥ
Vocativevahnidagdha vahnidagdhau vahnidagdhāḥ
Accusativevahnidagdham vahnidagdhau vahnidagdhān
Instrumentalvahnidagdhena vahnidagdhābhyām vahnidagdhaiḥ vahnidagdhebhiḥ
Dativevahnidagdhāya vahnidagdhābhyām vahnidagdhebhyaḥ
Ablativevahnidagdhāt vahnidagdhābhyām vahnidagdhebhyaḥ
Genitivevahnidagdhasya vahnidagdhayoḥ vahnidagdhānām
Locativevahnidagdhe vahnidagdhayoḥ vahnidagdheṣu

Compound vahnidagdha -

Adverb -vahnidagdham -vahnidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria