Declension table of ?vahnidāhasamudbhava

Deva

NeuterSingularDualPlural
Nominativevahnidāhasamudbhavam vahnidāhasamudbhave vahnidāhasamudbhavāni
Vocativevahnidāhasamudbhava vahnidāhasamudbhave vahnidāhasamudbhavāni
Accusativevahnidāhasamudbhavam vahnidāhasamudbhave vahnidāhasamudbhavāni
Instrumentalvahnidāhasamudbhavena vahnidāhasamudbhavābhyām vahnidāhasamudbhavaiḥ
Dativevahnidāhasamudbhavāya vahnidāhasamudbhavābhyām vahnidāhasamudbhavebhyaḥ
Ablativevahnidāhasamudbhavāt vahnidāhasamudbhavābhyām vahnidāhasamudbhavebhyaḥ
Genitivevahnidāhasamudbhavasya vahnidāhasamudbhavayoḥ vahnidāhasamudbhavānām
Locativevahnidāhasamudbhave vahnidāhasamudbhavayoḥ vahnidāhasamudbhaveṣu

Compound vahnidāhasamudbhava -

Adverb -vahnidāhasamudbhavam -vahnidāhasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria