Declension table of ?vahnidāhasamudbhava

Deva

MasculineSingularDualPlural
Nominativevahnidāhasamudbhavaḥ vahnidāhasamudbhavau vahnidāhasamudbhavāḥ
Vocativevahnidāhasamudbhava vahnidāhasamudbhavau vahnidāhasamudbhavāḥ
Accusativevahnidāhasamudbhavam vahnidāhasamudbhavau vahnidāhasamudbhavān
Instrumentalvahnidāhasamudbhavena vahnidāhasamudbhavābhyām vahnidāhasamudbhavaiḥ vahnidāhasamudbhavebhiḥ
Dativevahnidāhasamudbhavāya vahnidāhasamudbhavābhyām vahnidāhasamudbhavebhyaḥ
Ablativevahnidāhasamudbhavāt vahnidāhasamudbhavābhyām vahnidāhasamudbhavebhyaḥ
Genitivevahnidāhasamudbhavasya vahnidāhasamudbhavayoḥ vahnidāhasamudbhavānām
Locativevahnidāhasamudbhave vahnidāhasamudbhavayoḥ vahnidāhasamudbhaveṣu

Compound vahnidāhasamudbhava -

Adverb -vahnidāhasamudbhavam -vahnidāhasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria