Declension table of ?vahnida

Deva

NeuterSingularDualPlural
Nominativevahnidam vahnide vahnidāni
Vocativevahnida vahnide vahnidāni
Accusativevahnidam vahnide vahnidāni
Instrumentalvahnidena vahnidābhyām vahnidaiḥ
Dativevahnidāya vahnidābhyām vahnidebhyaḥ
Ablativevahnidāt vahnidābhyām vahnidebhyaḥ
Genitivevahnidasya vahnidayoḥ vahnidānām
Locativevahnide vahnidayoḥ vahnideṣu

Compound vahnida -

Adverb -vahnidam -vahnidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria