Declension table of ?vahnida

Deva

MasculineSingularDualPlural
Nominativevahnidaḥ vahnidau vahnidāḥ
Vocativevahnida vahnidau vahnidāḥ
Accusativevahnidam vahnidau vahnidān
Instrumentalvahnidena vahnidābhyām vahnidaiḥ vahnidebhiḥ
Dativevahnidāya vahnidābhyām vahnidebhyaḥ
Ablativevahnidāt vahnidābhyām vahnidebhyaḥ
Genitivevahnidasya vahnidayoḥ vahnidānām
Locativevahnide vahnidayoḥ vahnideṣu

Compound vahnida -

Adverb -vahnidam -vahnidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria