Declension table of ?vahnicūḍa

Deva

NeuterSingularDualPlural
Nominativevahnicūḍam vahnicūḍe vahnicūḍāni
Vocativevahnicūḍa vahnicūḍe vahnicūḍāni
Accusativevahnicūḍam vahnicūḍe vahnicūḍāni
Instrumentalvahnicūḍena vahnicūḍābhyām vahnicūḍaiḥ
Dativevahnicūḍāya vahnicūḍābhyām vahnicūḍebhyaḥ
Ablativevahnicūḍāt vahnicūḍābhyām vahnicūḍebhyaḥ
Genitivevahnicūḍasya vahnicūḍayoḥ vahnicūḍānām
Locativevahnicūḍe vahnicūḍayoḥ vahnicūḍeṣu

Compound vahnicūḍa -

Adverb -vahnicūḍam -vahnicūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria