Declension table of ?vahnibhayadā

Deva

FeminineSingularDualPlural
Nominativevahnibhayadā vahnibhayade vahnibhayadāḥ
Vocativevahnibhayade vahnibhayade vahnibhayadāḥ
Accusativevahnibhayadām vahnibhayade vahnibhayadāḥ
Instrumentalvahnibhayadayā vahnibhayadābhyām vahnibhayadābhiḥ
Dativevahnibhayadāyai vahnibhayadābhyām vahnibhayadābhyaḥ
Ablativevahnibhayadāyāḥ vahnibhayadābhyām vahnibhayadābhyaḥ
Genitivevahnibhayadāyāḥ vahnibhayadayoḥ vahnibhayadānām
Locativevahnibhayadāyām vahnibhayadayoḥ vahnibhayadāsu

Adverb -vahnibhayadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria