Declension table of ?vahnibhayada

Deva

NeuterSingularDualPlural
Nominativevahnibhayadam vahnibhayade vahnibhayadāni
Vocativevahnibhayada vahnibhayade vahnibhayadāni
Accusativevahnibhayadam vahnibhayade vahnibhayadāni
Instrumentalvahnibhayadena vahnibhayadābhyām vahnibhayadaiḥ
Dativevahnibhayadāya vahnibhayadābhyām vahnibhayadebhyaḥ
Ablativevahnibhayadāt vahnibhayadābhyām vahnibhayadebhyaḥ
Genitivevahnibhayadasya vahnibhayadayoḥ vahnibhayadānām
Locativevahnibhayade vahnibhayadayoḥ vahnibhayadeṣu

Compound vahnibhayada -

Adverb -vahnibhayadam -vahnibhayadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria