Declension table of ?vahniṣtambha

Deva

MasculineSingularDualPlural
Nominativevahniṣtambhaḥ vahniṣtambhau vahniṣtambhāḥ
Vocativevahniṣtambha vahniṣtambhau vahniṣtambhāḥ
Accusativevahniṣtambham vahniṣtambhau vahniṣtambhān
Instrumentalvahniṣtambhena vahniṣtambhābhyām vahniṣtambhaiḥ vahniṣtambhebhiḥ
Dativevahniṣtambhāya vahniṣtambhābhyām vahniṣtambhebhyaḥ
Ablativevahniṣtambhāt vahniṣtambhābhyām vahniṣtambhebhyaḥ
Genitivevahniṣtambhasya vahniṣtambhayoḥ vahniṣtambhānām
Locativevahniṣtambhe vahniṣtambhayoḥ vahniṣtambheṣu

Compound vahniṣtambha -

Adverb -vahniṣtambham -vahniṣtambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria