Declension table of ?vahitrabhaṅga

Deva

MasculineSingularDualPlural
Nominativevahitrabhaṅgaḥ vahitrabhaṅgau vahitrabhaṅgāḥ
Vocativevahitrabhaṅga vahitrabhaṅgau vahitrabhaṅgāḥ
Accusativevahitrabhaṅgam vahitrabhaṅgau vahitrabhaṅgān
Instrumentalvahitrabhaṅgeṇa vahitrabhaṅgābhyām vahitrabhaṅgaiḥ vahitrabhaṅgebhiḥ
Dativevahitrabhaṅgāya vahitrabhaṅgābhyām vahitrabhaṅgebhyaḥ
Ablativevahitrabhaṅgāt vahitrabhaṅgābhyām vahitrabhaṅgebhyaḥ
Genitivevahitrabhaṅgasya vahitrabhaṅgayoḥ vahitrabhaṅgāṇām
Locativevahitrabhaṅge vahitrabhaṅgayoḥ vahitrabhaṅgeṣu

Compound vahitrabhaṅga -

Adverb -vahitrabhaṅgam -vahitrabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria