Declension table of ?vahiṣṭha

Deva

MasculineSingularDualPlural
Nominativevahiṣṭhaḥ vahiṣṭhau vahiṣṭhāḥ
Vocativevahiṣṭha vahiṣṭhau vahiṣṭhāḥ
Accusativevahiṣṭham vahiṣṭhau vahiṣṭhān
Instrumentalvahiṣṭhena vahiṣṭhābhyām vahiṣṭhaiḥ vahiṣṭhebhiḥ
Dativevahiṣṭhāya vahiṣṭhābhyām vahiṣṭhebhyaḥ
Ablativevahiṣṭhāt vahiṣṭhābhyām vahiṣṭhebhyaḥ
Genitivevahiṣṭhasya vahiṣṭhayoḥ vahiṣṭhānām
Locativevahiṣṭhe vahiṣṭhayoḥ vahiṣṭheṣu

Compound vahiṣṭha -

Adverb -vahiṣṭham -vahiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria