Declension table of vahatu

Deva

MasculineSingularDualPlural
Nominativevahatuḥ vahatū vahatavaḥ
Vocativevahato vahatū vahatavaḥ
Accusativevahatum vahatū vahatūn
Instrumentalvahatunā vahatubhyām vahatubhiḥ
Dativevahatave vahatubhyām vahatubhyaḥ
Ablativevahatoḥ vahatubhyām vahatubhyaḥ
Genitivevahatoḥ vahatvoḥ vahatūnām
Locativevahatau vahatvoḥ vahatuṣu

Compound vahatu -

Adverb -vahatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria