Declension table of ?vahata

Deva

MasculineSingularDualPlural
Nominativevahataḥ vahatau vahatāḥ
Vocativevahata vahatau vahatāḥ
Accusativevahatam vahatau vahatān
Instrumentalvahatena vahatābhyām vahataiḥ vahatebhiḥ
Dativevahatāya vahatābhyām vahatebhyaḥ
Ablativevahatāt vahatābhyām vahatebhyaḥ
Genitivevahatasya vahatayoḥ vahatānām
Locativevahate vahatayoḥ vahateṣu

Compound vahata -

Adverb -vahatam -vahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria