Declension table of ?vaharāvinī

Deva

FeminineSingularDualPlural
Nominativevaharāvinī vaharāvinyau vaharāvinyaḥ
Vocativevaharāvini vaharāvinyau vaharāvinyaḥ
Accusativevaharāvinīm vaharāvinyau vaharāvinīḥ
Instrumentalvaharāvinyā vaharāvinībhyām vaharāvinībhiḥ
Dativevaharāvinyai vaharāvinībhyām vaharāvinībhyaḥ
Ablativevaharāvinyāḥ vaharāvinībhyām vaharāvinībhyaḥ
Genitivevaharāvinyāḥ vaharāvinyoḥ vaharāvinīnām
Locativevaharāvinyām vaharāvinyoḥ vaharāvinīṣu

Compound vaharāvini - vaharāvinī -

Adverb -vaharāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria