Declension table of ?vahantī

Deva

FeminineSingularDualPlural
Nominativevahantī vahantyau vahantyaḥ
Vocativevahanti vahantyau vahantyaḥ
Accusativevahantīm vahantyau vahantīḥ
Instrumentalvahantyā vahantībhyām vahantībhiḥ
Dativevahantyai vahantībhyām vahantībhyaḥ
Ablativevahantyāḥ vahantībhyām vahantībhyaḥ
Genitivevahantyāḥ vahantyoḥ vahantīnām
Locativevahantyām vahantyoḥ vahantīṣu

Compound vahanti - vahantī -

Adverb -vahanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria