Declension table of ?vahanta

Deva

MasculineSingularDualPlural
Nominativevahantaḥ vahantau vahantāḥ
Vocativevahanta vahantau vahantāḥ
Accusativevahantam vahantau vahantān
Instrumentalvahantena vahantābhyām vahantaiḥ vahantebhiḥ
Dativevahantāya vahantābhyām vahantebhyaḥ
Ablativevahantāt vahantābhyām vahantebhyaḥ
Genitivevahantasya vahantayoḥ vahantānām
Locativevahante vahantayoḥ vahanteṣu

Compound vahanta -

Adverb -vahantam -vahantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria