Declension table of ?vahanīyā

Deva

FeminineSingularDualPlural
Nominativevahanīyā vahanīye vahanīyāḥ
Vocativevahanīye vahanīye vahanīyāḥ
Accusativevahanīyām vahanīye vahanīyāḥ
Instrumentalvahanīyayā vahanīyābhyām vahanīyābhiḥ
Dativevahanīyāyai vahanīyābhyām vahanīyābhyaḥ
Ablativevahanīyāyāḥ vahanīyābhyām vahanīyābhyaḥ
Genitivevahanīyāyāḥ vahanīyayoḥ vahanīyānām
Locativevahanīyāyām vahanīyayoḥ vahanīyāsu

Adverb -vahanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria