Declension table of ?vahanīya

Deva

NeuterSingularDualPlural
Nominativevahanīyam vahanīye vahanīyāni
Vocativevahanīya vahanīye vahanīyāni
Accusativevahanīyam vahanīye vahanīyāni
Instrumentalvahanīyena vahanīyābhyām vahanīyaiḥ
Dativevahanīyāya vahanīyābhyām vahanīyebhyaḥ
Ablativevahanīyāt vahanīyābhyām vahanīyebhyaḥ
Genitivevahanīyasya vahanīyayoḥ vahanīyānām
Locativevahanīye vahanīyayoḥ vahanīyeṣu

Compound vahanīya -

Adverb -vahanīyam -vahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria